वांछित मन्त्र चुनें
आर्चिक को चुनें

जु꣢ष्ट꣣ इ꣡न्द्रा꣢य मत्स꣣रः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥११९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जुष्ट इन्द्राय मत्सरः पवमानः कनिक्रदत् । विश्वा अप द्विषो जहि ॥११९४॥

मन्त्र उच्चारण
पद पाठ

जु꣡ष्टः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣त्सरः꣡ । प꣡व꣢꣯मानः । क꣡निक्रदत् । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । ज꣣हि ॥११९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1194 | (कौथोम) 5 » 1 » 3 » 8 | (रानायाणीय) 9 » 2 » 1 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमेश्वर से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे सोम अर्थात् प्रेरक परमात्मन् ! (इन्द्राय) जीवात्मा के लिए (जुष्टः) प्रिय, (मत्सरः) आनन्दजनक, (पवमानः) पवित्रता देते हुए, (कनिक्रदत्) उपदेश करते हुए आप (विश्वाः द्विषः) सब द्वेषवृत्तियों को वा द्वेष करनेवाली काम, क्रोध आदि की सेनाओं को (अप जहि) विनष्ट कर दो ॥८॥

भावार्थभाषाः -

परमात्मा की उपासना से अन्तरात्मा में पवित्रता और आनन्द उत्पन्न होते हैं तथा द्वेषवृत्तियाँ अपने आप नष्ट हो जाती हैं ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

हे सोम प्रेरक परमात्मन् ! (इन्द्राय) जीवात्मने (जुष्टः) प्रियः। [जुषी प्रीतिसेवनयोः, तुदादिः।] (मत्सरः) आनन्दजनकः। [मत्सरः सोमो, मन्दतेस्तृप्तिकर्मणः इति निरुक्तम् (२।५)।] (पवमानः) पवित्रतां प्रयच्छन्, (कनिक्रदत्) उपदिशन्। [‘दाधर्तिदर्धर्ति०’। अ० ७।४।६५ इत्यनेन क्रन्देर्यङ्लुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते।] त्वम् (विश्वाः द्विषः) सर्वाः द्वेषवृत्तीः, द्वेष्ट्रीः कामक्रोधादीनां सेनाः वा (अप जहि) विनाशय ॥८॥

भावार्थभाषाः -

परमात्मोपासनेनान्तरात्मनि पवित्रताऽऽह्लादश्च जायते, द्वेषवृत्तयश्च नश्यन्ति ॥८॥

टिप्पणी: १. ऋ० ९।१३।८, ‘पव॑मान॒’ इति भेदः।